金刚般若波罗蜜经
发布于:2022年
播放:0次
时长:05:03
播放
暂停
收藏
添加
分享

Arya-Avalokiteshvaro Bodhisattvo,

gambhiram prajnaparamitacharyam charamano vyavalokayati,

sma pancha-skandhas tams cha sva bhava shunyam

pasyati sma.

Iha Sariputra:

Rupam shunyata,

shunyataiva rupam.

Rupan na prithak shunyata,

shunyataya na prithag rupam.

Yad rupam sa shunyata,

ya shunyata sa rupam.

Evam eva

vedana, samjna, samskara,

vijnanam.

Iha Sariputra:

Sarva dharmah shunyata-laksana,

Anutpanna aniruddha,

amala aviamala,

anuna aparipurnah.

Tasmaj Chariputra:

Shunyatayam na rupam,

na vedana, na samjna, na samskarah,

na vijnanam.

Na chaksuh, shrotra, ghrana

jihva, kaya, manamsi;

Na rupa, shabda, gandha,

rasa, sprastavaya dharmah,

Na chaksur-dhatur

yavan na manovjnana-dhatuh.

Na avidya,

na avidya-kshayo,

yavan na jara-maranam,

na jara-marana-kshayo.

Na duhkha, samudaya,

nirodha, marga.

Na jnanam,

na praptir, na apraptih.

Tasmaj Chariputra:

Apraptitvad bodhisattvasya,

prajnaparamitam asritya,

viharaty achittavaranah.

Chittavarana-nastitvad atrastro,

viparyasa atikranto,

nishtha nirvana praptah.

Tryadhva vyavasthitah,

sarva buddhah,

prajnaparamitam asritya anuttaram

samyaksambodhim abhisambuddhah.

Tasmaj jnatavyam:

Prajnaparamita maha-mantro,

maha-vidya-mantro,

anuttara-mantro,

samasama-mantrah,

sarva duhkha prasamanah,

satyam amithyatvat.

Prajnaparamitayam ukto mantrah.

Tadyatha:

Gate, gate,Para gate, Para sam gate,Bodhi, svaha!

Gate, gate,Para gate, Para sam gate,Bodhi, svaha!

Arya-Avalokiteshvaro Bodhisattvo,

gambhiram prajnaparamitacharyam charamano vyavalokayati,

sma pancha-skandhas tams cha sva bhava shunyam

pasyati sma.

Iha Sariputra:

Rupam shunyata,

shunyataiva rupam.

Rupan na prithak shunyata,

shunyataya na prithag rupam.

Yad rupam sa shunyata,

ya shunyata sa rupam.

Evam eva

vedana, samjna, samskara,

vijnanam.

Iha Sariputra:

Sarva dharmah shunyata-laksana,

Anutpanna aniruddha,

amala aviamala,

anuna aparipurnah.

Tasmaj Chariputra:

Shunyatayam na rupam,

na vedana, na samjna, na samskarah,

na vijnanam.

Na chaksuh, shrotra, ghrana

jihva, kaya, manamsi;

Na rupa, shabda, gandha,

rasa, sprastavaya dharmah,

Na chaksur-dhatur

yavan na manovjnana-dhatuh.

Na avidya,

na avidya-kshayo,

yavan na jara-maranam,

na jara-marana-kshayo.

Na duhkha, samudaya,

nirodha, marga.

Na jnanam,

na praptir, na apraptih.

Tasmaj Chariputra:

Apraptitvad bodhisattvasya,

prajnaparamitam asritya,

viharaty achittavaranah.

Chittavarana-nastitvad atrastro,

viparyasa atikranto,

nishtha nirvana praptah.

Tryadhva vyavasthitah,

sarva buddhah,

prajnaparamitam asritya anuttaram

samyaksambodhim abhisambuddhah.

Tasmaj jnatavyam:

Prajnaparamita maha-mantro,

maha-vidya-mantro,

anuttara-mantro,

samasama-mantrah,

sarva duhkha prasamanah,

satyam amithyatvat.

Prajnaparamitayam ukto mantrah.

Tadyatha:

Gate, gate,Para gate, Para sam gate,Bodhi, svaha!

Gate, gate,Para gate, Para sam gate,Bodhi, svaha!

查看完整歌词
相关推荐
播放全部
07:42
收藏
04:03
收藏
05:52
收藏
10:44
收藏
0次播放 ·
11:41
收藏
04:33
收藏
0次播放 ·
03:41
收藏
32:29
收藏
0次播放 ·
07:25
收藏
42:55
收藏
07:42
收藏
04:22
收藏
09:30
收藏
13:27
收藏
07:57
收藏
07:05
收藏
06:33
收藏
17:35
收藏
06:17
收藏
0次播放 ·
16:56
收藏
0次播放 ·
11:54
收藏
11:22
收藏
04:51
收藏
04:27
收藏
05:03
收藏
04:38
收藏
07:04
收藏
0次播放 ·
13:17
收藏
0次播放 ·
1:00:06
收藏
04:17
收藏
0次播放 ·
--> --> -->
删除歌单
删除歌圈
下一首播放
添加到新歌单
微信
QQ好友
QQ空间
Facebook
Twitter
添加种子音乐到主屏幕
中文简体 中文繁体 English 한국어
关闭